Original

नारद उवाच ।एको दोषोऽस्य नान्योऽस्ति सोऽद्य प्रभृति सत्यवान् ।संवत्सरेण क्षीणायुर्देहन्यासं करिष्यति ॥ २२ ॥

Segmented

नारद उवाच एको दोषो ऽस्य न अन्यः ऽस्ति सो ऽद्य प्रभृति सत्यवान् संवत्सरेण क्षीण-आयुः देह-न्यासम् करिष्यति

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एको एक pos=n,g=m,c=1,n=s
दोषो दोष pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
सो तद् pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
प्रभृति प्रभृति pos=i
सत्यवान् सत्यवन्त् pos=n,g=m,c=1,n=s
संवत्सरेण संवत्सर pos=n,g=m,c=3,n=s
क्षीण क्षि pos=va,comp=y,f=part
आयुः आयुस् pos=n,g=m,c=1,n=s
देह देह pos=n,comp=y
न्यासम् न्यास pos=n,g=m,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt