Original

अश्वपतिरुवाच ।गुणैरुपेतं सर्वैस्तं भगवन्प्रब्रवीषि मे ।दोषानप्यस्य मे ब्रूहि यदि सन्तीह केचन ॥ २१ ॥

Segmented

अश्वपतिः उवाच गुणैः उपेतम् सर्वैस् तम् भगवन् प्रब्रवीषि मे दोषान् अपि अस्य मे ब्रूहि यदि सन्ति इह केचन

Analysis

Word Lemma Parse
अश्वपतिः अश्वपति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गुणैः गुण pos=n,g=m,c=3,n=p
उपेतम् उपेत pos=a,g=m,c=2,n=s
सर्वैस् सर्व pos=n,g=m,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
प्रब्रवीषि प्रब्रू pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
दोषान् दोष pos=n,g=m,c=2,n=p
अपि अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
यदि यदि pos=i
सन्ति अस् pos=v,p=3,n=p,l=lat
इह इह pos=i
केचन कश्चन pos=n,g=m,c=1,n=p