Original

नित्यशश्चार्जवं तस्मिन्स्थितिस्तस्यैव च ध्रुवा ।संक्षेपतस्तपोवृद्धैः शीलवृद्धैश्च कथ्यते ॥ २० ॥

Segmented

नित्यशस् च आर्जवम् तस्मिन् स्थितिस् तस्य एव च ध्रुवा संक्षेपतस् तपः-वृद्धैः शील-वृद्धैः च कथ्यते

Analysis

Word Lemma Parse
नित्यशस् नित्यशस् pos=i
pos=i
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
स्थितिस् स्थिति pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
pos=i
ध्रुवा ध्रुव pos=a,g=f,c=1,n=s
संक्षेपतस् संक्षेप pos=n,g=m,c=5,n=s
तपः तपस् pos=n,comp=y
वृद्धैः वृध् pos=va,g=m,c=3,n=p,f=part
शील शील pos=n,comp=y
वृद्धैः वृध् pos=va,g=m,c=3,n=p,f=part
pos=i
कथ्यते कथय् pos=v,p=3,n=s,l=lat