Original

ततोऽभिगम्य तीर्थानि सर्वाण्येवाश्रमांस्तथा ।आजगाम पितुर्वेश्म सावित्री सह मन्त्रिभिः ॥ २ ॥

Segmented

ततो ऽभिगम्य तीर्थानि सर्वाणि एव आश्रमान् तथा आजगाम पितुः वेश्म सावित्री सह मन्त्रिभिः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभिगम्य अभिगम् pos=vi
तीर्थानि तीर्थ pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
एव एव pos=i
आश्रमान् आश्रम pos=n,g=m,c=2,n=p
तथा तथा pos=i
आजगाम आगम् pos=v,p=3,n=s,l=lit
पितुः पितृ pos=n,g=m,c=6,n=s
वेश्म वेश्मन् pos=n,g=n,c=2,n=s
सावित्री सावित्री pos=n,g=f,c=1,n=s
सह सह pos=i
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p