Original

स दान्तः स मृदुः शूरः स सत्यः स जितेन्द्रियः ।स मैत्रः सोऽनसूयश्च स ह्रीमान्धृतिमांश्च सः ॥ १९ ॥

Segmented

स दान्तः स मृदुः शूरः स सत्यः स जित-इन्द्रियः स मैत्रः सो ऽनसूयः च स ह्रीमान् धृतिमांः च सः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दान्तः दम् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
मृदुः मृदु pos=a,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सत्यः सत्य pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मैत्रः मैत्र pos=a,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽनसूयः अनसूय pos=a,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
ह्रीमान् ह्रीमत् pos=a,g=m,c=1,n=s
धृतिमांः धृतिमत् pos=a,g=m,c=1,n=s
pos=i
सः तद् pos=n,g=m,c=1,n=s