Original

ययातिरिव चोदारः सोमवत्प्रियदर्शनः ।रूपेणान्यतमोऽश्विभ्यां द्युमत्सेनसुतो बली ॥ १८ ॥

Segmented

ययातिः इव च उदारः सोम-वत् प्रिय-दर्शनः रूपेण अन्यतमः ऽश्विभ्याम् द्युमत्सेन-सुतः बली

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
इव इव pos=i
pos=i
उदारः उदार pos=a,g=m,c=1,n=s
सोम सोम pos=n,comp=y
वत् वत् pos=i
प्रिय प्रिय pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
अन्यतमः अन्यतम pos=a,g=m,c=1,n=s
ऽश्विभ्याम् अश्विन् pos=n,g=m,c=5,n=d
द्युमत्सेन द्युमत्सेन pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s