Original

नारद उवाच ।साङ्कृते रन्तिदेवस्य स शक्त्या दानतः समः ।ब्रह्मण्यः सत्यवादी च शिबिरौशीनरो यथा ॥ १७ ॥

Segmented

नारद उवाच रन्तिदेवस्य स शक्त्या दानतः समः ब्रह्मण्यः सत्य-वादी च शिबिः औशीनरो यथा

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रन्तिदेवस्य रन्तिदेव pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
शक्त्या शक्ति pos=n,g=f,c=3,n=s
दानतः दान pos=n,g=n,c=5,n=s
समः सम pos=n,g=m,c=1,n=s
ब्रह्मण्यः ब्रह्मण्य pos=a,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
pos=i
शिबिः शिबि pos=n,g=m,c=1,n=s
औशीनरो औशीनर pos=a,g=m,c=1,n=s
यथा यथा pos=i