Original

अश्वपतिरुवाच ।अपि राजात्मजो दाता ब्रह्मण्यो वापि सत्यवान् ।रूपवानप्युदारो वाप्यथ वा प्रियदर्शनः ॥ १६ ॥

Segmented

अश्वपतिः उवाच अपि राज-आत्मजः दाता ब्रह्मण्यो वा अपि सत्यवान् रूपवान् अपि उदारः वा अपि अथ वा प्रिय-दर्शनः

Analysis

Word Lemma Parse
अश्वपतिः अश्वपति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अपि अपि pos=i
राज राजन् pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
दाता दातृ pos=a,g=m,c=1,n=s
ब्रह्मण्यो ब्रह्मण्य pos=a,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
सत्यवान् सत्यवन्त् pos=n,g=m,c=1,n=s
रूपवान् रूपवत् pos=a,g=m,c=1,n=s
अपि अपि pos=i
उदारः उदार pos=a,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
अथ अथ pos=i
वा वा pos=i
प्रिय प्रिय pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s