Original

नारद उवाच ।विवस्वानिव तेजस्वी बृहस्पतिसमो मतौ ।महेन्द्र इव शूरश्च वसुधेव क्षमान्वितः ॥ १५ ॥

Segmented

नारद उवाच विवस्वान् इव तेजस्वी बृहस्पति-समः मतौ महेन्द्र इव शूरः च वसुधा इव क्षमा-अन्वितः

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विवस्वान् विवस्वन्त् pos=n,g=m,c=1,n=s
इव इव pos=i
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
बृहस्पति बृहस्पति pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
मतौ मति pos=n,g=f,c=7,n=s
महेन्द्र महेन्द्र pos=n,g=m,c=1,n=s
इव इव pos=i
शूरः शूर pos=n,g=m,c=1,n=s
pos=i
वसुधा वसुधा pos=n,g=f,c=1,n=s
इव इव pos=i
क्षमा क्षमा pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s