Original

राजोवाच ।अपीदानीं स तेजस्वी बुद्धिमान्वा नृपात्मजः ।क्षमावानपि वा शूरः सत्यवान्पितृनन्दनः ॥ १४ ॥

Segmented

राजा उवाच अपि इदानीम् स तेजस्वी बुद्धिमान् वा नृप-आत्मजः क्षमावान् अपि वा शूरः सत्यवान् पितृ-नन्दनः

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अपि अपि pos=i
इदानीम् इदानीम् pos=i
तद् pos=n,g=m,c=1,n=s
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
वा वा pos=i
नृप नृप pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
क्षमावान् क्षमावत् pos=a,g=m,c=1,n=s
अपि अपि pos=i
वा वा pos=i
शूरः शूर pos=n,g=m,c=1,n=s
सत्यवान् सत्यवन्त् pos=n,g=m,c=1,n=s
पितृ पितृ pos=n,comp=y
नन्दनः नन्दन pos=a,g=m,c=1,n=s