Original

बालस्याश्वाः प्रियाश्चास्य करोत्यश्वांश्च मृन्मयान् ।चित्रेऽपि च लिखत्यश्वांश्चित्राश्व इति चोच्यते ॥ १३ ॥

Segmented

बालस्य अश्वाः प्रियाः च अस्य करोति अश्वान् च मृद्-मयान् चित्रे ऽपि च लिखति अश्वान् चित्राश्वः इति च उच्यते

Analysis

Word Lemma Parse
बालस्य बाल pos=n,g=m,c=6,n=s
अश्वाः अश्व pos=n,g=m,c=1,n=p
प्रियाः प्रिय pos=a,g=m,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
करोति कृ pos=v,p=3,n=s,l=lat
अश्वान् अश्व pos=n,g=m,c=2,n=p
pos=i
मृद् मृद् pos=n,comp=y
मयान् मय pos=a,g=m,c=2,n=p
चित्रे चित्र pos=a,g=n,c=7,n=s
ऽपि अपि pos=i
pos=i
लिखति लिख् pos=v,p=3,n=s,l=lat
अश्वान् अश्व pos=n,g=m,c=2,n=p
चित्राश्वः चित्राश्व pos=n,g=m,c=1,n=s
इति इति pos=i
pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat