Original

सत्यं वदत्यस्य पिता सत्यं माता प्रभाषते ।ततोऽस्य ब्राह्मणाश्चक्रुर्नामैतत्सत्यवानिति ॥ १२ ॥

Segmented

सत्यम् वदति अस्य पिता सत्यम् माता प्रभाषते ततो ऽस्य ब्राह्मणाः चक्रुः नाम एतत् सत्यवान् इति

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=2,n=s
वदति वद् pos=v,p=3,n=s,l=lat
अस्य इदम् pos=n,g=m,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
माता मातृ pos=n,g=f,c=1,n=s
प्रभाषते प्रभाष् pos=v,p=3,n=s,l=lat
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
नाम नामन् pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
सत्यवान् सत्यवन्त् pos=n,g=m,c=1,n=s
इति इति pos=i