Original

नारद उवाच ।अहो बत महत्पापं सावित्र्या नृपते कृतम् ।अजानन्त्या यदनया गुणवान्सत्यवान्वृतः ॥ ११ ॥

Segmented

नारद उवाच अहो बत महत् पापम् सावित्र्या नृपते कृतम् अजानन्त्या यद् अनया गुणवान् सत्यवान् वृतः

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अहो अहो pos=i
बत बत pos=i
महत् महत् pos=a,g=n,c=1,n=s
पापम् पाप pos=n,g=n,c=1,n=s
सावित्र्या सावित्री pos=n,g=f,c=3,n=s
नृपते नृपति pos=n,g=m,c=8,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
अजानन्त्या अजानत् pos=a,g=f,c=3,n=s
यद् यत् pos=i
अनया इदम् pos=n,g=f,c=3,n=s
गुणवान् गुणवत् pos=a,g=m,c=1,n=s
सत्यवान् सत्यवन्त् pos=n,g=m,c=1,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part