Original

तस्य पुत्रः पुरे जातः संवृद्धश्च तपोवने ।सत्यवाननुरूपो मे भर्तेति मनसा वृतः ॥ १० ॥

Segmented

तस्य पुत्रः पुरे जातः संवृद्धः च तपः-वने सत्यवान् अनुरूपो मे भर्ता इति मनसा वृतः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
पुरे पुर pos=n,g=n,c=7,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
संवृद्धः संवृध् pos=va,g=m,c=1,n=s,f=part
pos=i
तपः तपस् pos=n,comp=y
वने वन pos=n,g=n,c=7,n=s
सत्यवान् सत्यवन्त् pos=n,g=m,c=1,n=s
अनुरूपो अनुरूप pos=a,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
इति इति pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part