Original

हुत्वा शतसहस्रं स सावित्र्या राजसत्तम ।षष्ठे षष्ठे तदा काले बभूव मितभोजनः ॥ ९ ॥

Segmented

हुत्वा शत-सहस्रम् स सावित्र्या राज-सत्तम षष्ठे षष्ठे तदा काले बभूव मित-भोजनः

Analysis

Word Lemma Parse
हुत्वा हु pos=vi
शत शत pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
सावित्र्या सावित्री pos=n,g=f,c=6,n=s
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
षष्ठे षष्ठ pos=a,g=m,c=7,n=s
षष्ठे षष्ठ pos=a,g=m,c=7,n=s
तदा तदा pos=i
काले काल pos=n,g=m,c=7,n=s
बभूव भू pos=v,p=3,n=s,l=lit
मित मित pos=a,comp=y
भोजनः भोजन pos=n,g=m,c=1,n=s