Original

अपत्योत्पादनार्थं स तीव्रं नियममास्थितः ।काले परिमिताहारो ब्रह्मचारी जितेन्द्रियः ॥ ८ ॥

Segmented

अपत्य-उत्पादन-अर्थम् स तीव्रम् नियमम् आस्थितः काले परिमित-आहारः ब्रह्मचारी जित-इन्द्रियः

Analysis

Word Lemma Parse
अपत्य अपत्य pos=n,comp=y
उत्पादन उत्पादन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
तीव्रम् तीव्र pos=a,g=m,c=2,n=s
नियमम् नियम pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
काले काल pos=n,g=m,c=7,n=s
परिमित परिमा pos=va,comp=y,f=part
आहारः आहार pos=n,g=m,c=1,n=s
ब्रह्मचारी ब्रह्मचारिन् pos=a,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s