Original

क्षमावाननपत्यश्च सत्यवाग्विजितेन्द्रियः ।अतिक्रान्तेन वयसा संतापमुपजग्मिवान् ॥ ७ ॥

Segmented

क्षमावान् अनपत्यः च सत्य-वाच् विजित-इन्द्रियः अतिक्रान्तेन वयसा संतापम् उपजग्मिवान्

Analysis

Word Lemma Parse
क्षमावान् क्षमावत् pos=a,g=m,c=1,n=s
अनपत्यः अनपत्य pos=a,g=m,c=1,n=s
pos=i
सत्य सत्य pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
विजित विजि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
अतिक्रान्तेन अतिक्रम् pos=va,g=n,c=3,n=s,f=part
वयसा वयस् pos=n,g=n,c=3,n=s
संतापम् संताप pos=n,g=m,c=2,n=s
उपजग्मिवान् उपगम् pos=va,g=m,c=1,n=s,f=part