Original

यज्वा दानपतिर्दक्षः पौरजानपदप्रियः ।पार्थिवोऽश्वपतिर्नाम सर्वभूतहिते रतः ॥ ६ ॥

Segmented

यज्वा दान-पतिः दक्षः पौर-जानपद-प्रियः पार्थिवो ऽश्वपतिः नाम सर्व-भूत-हिते रतः

Analysis

Word Lemma Parse
यज्वा यज्वन् pos=a,g=m,c=1,n=s
दान दान pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
दक्षः दक्ष pos=a,g=m,c=1,n=s
पौर पौर pos=n,comp=y
जानपद जानपद pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s
पार्थिवो पार्थिव pos=n,g=m,c=1,n=s
ऽश्वपतिः अश्वपति pos=n,g=m,c=1,n=s
नाम नाम pos=i
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part