Original

आसीन्मद्रेषु धर्मात्मा राजा परमधार्मिकः ।ब्रह्मण्यश्च शरण्यश्च सत्यसंधो जितेन्द्रियः ॥ ५ ॥

Segmented

आसीन् मद्रेषु धर्म-आत्मा राजा परम-धार्मिकः ब्रह्मण्यः च शरण्यः च सत्य-संधः जित-इन्द्रियः

Analysis

Word Lemma Parse
आसीन् अस् pos=v,p=3,n=s,l=lan
मद्रेषु मद्र pos=n,g=m,c=7,n=p
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s
ब्रह्मण्यः ब्रह्मण्य pos=a,g=m,c=1,n=s
pos=i
शरण्यः शरण्य pos=a,g=m,c=1,n=s
pos=i
सत्य सत्य pos=a,comp=y
संधः संधा pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s