Original

एवं सर्वेषु तीर्थेषु धनोत्सर्गं नृपात्मजा ।कुर्वती द्विजमुख्यानां तं तं देशं जगाम ह ॥ ४१ ॥

Segmented

एवम् सर्वेषु तीर्थेषु धन-उत्सर्गम् नृप-आत्मजा कुर्वती द्विजमुख्यानाम् तम् तम् देशम् जगाम ह

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सर्वेषु सर्व pos=n,g=n,c=7,n=p
तीर्थेषु तीर्थ pos=n,g=n,c=7,n=p
धन धन pos=n,comp=y
उत्सर्गम् उत्सर्ग pos=n,g=m,c=2,n=s
नृप नृप pos=n,comp=y
आत्मजा आत्मजा pos=n,g=f,c=1,n=s
कुर्वती कृ pos=va,g=f,c=1,n=s,f=part
द्विजमुख्यानाम् द्विजमुख्य pos=n,g=m,c=6,n=p
तम् तद् pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
pos=i