Original

मार्कण्डेय उवाच ।शृणु राजन्कुलस्त्रीणां महाभाग्यं युधिष्ठिर ।सर्वमेतद्यथा प्राप्तं सावित्र्या राजकन्यया ॥ ४ ॥

Segmented

मार्कण्डेय उवाच शृणु राजन् कुलस्त्रीणाम् महाभाग्यम् युधिष्ठिर सर्वम् एतद् यथा प्राप्तम् सावित्र्या राज-कन्यया

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
कुलस्त्रीणाम् कुलस्त्री pos=n,g=f,c=6,n=p
महाभाग्यम् महाभाग्य pos=n,g=n,c=2,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
यथा यथा pos=i
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
सावित्र्या सावित्री pos=n,g=f,c=3,n=s
राज राजन् pos=n,comp=y
कन्यया कन्या pos=n,g=f,c=3,n=s