Original

सा हैमं रथमास्थाय स्थविरैः सचिवैर्वृता ।तपोवनानि रम्याणि राजर्षीणां जगाम ह ॥ ३९ ॥

Segmented

सा हैमम् रथम् आस्थाय स्थविरैः सचिवैः वृता तपः-वनानि रम्याणि राजर्षीणाम् जगाम ह

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
हैमम् हैम pos=a,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
स्थविरैः स्थविर pos=a,g=m,c=3,n=p
सचिवैः सचिव pos=n,g=m,c=3,n=p
वृता वृ pos=va,g=f,c=1,n=s,f=part
तपः तपस् pos=n,comp=y
वनानि वन pos=n,g=n,c=2,n=p
रम्याणि रम्य pos=a,g=n,c=2,n=p
राजर्षीणाम् राजर्षि pos=n,g=m,c=6,n=p
जगाम गम् pos=v,p=3,n=s,l=lit
pos=i