Original

साभिवाद्य पितुः पादौ व्रीडितेव मनस्विनी ।पितुर्वचनमाज्ञाय निर्जगामाविचारितम् ॥ ३८ ॥

Segmented

सा अभिवाद्य पितुः पादौ व्रीडिता इव मनस्विनी पितुः वचनम् आज्ञाय निर्जगाम अविचारितम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अभिवाद्य अभिवादय् pos=vi
पितुः पितृ pos=n,g=m,c=6,n=s
पादौ पाद pos=n,g=m,c=2,n=d
व्रीडिता व्रीड् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
मनस्विनी मनस्विन् pos=a,g=f,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
निर्जगाम निर्गम् pos=v,p=3,n=s,l=lit
अविचारितम् अविचारित pos=a,g=n,c=2,n=s