Original

इदं मे वचनं श्रुत्वा भर्तुरन्वेषणे त्वर ।देवतानां यथा वाच्यो न भवेयं तथा कुरु ॥ ३६ ॥

Segmented

इदम् मे वचनम् श्रुत्वा भर्तुः अन्वेषणे त्वर देवतानाम् यथा वाच्यो न भवेयम् तथा कुरु

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
अन्वेषणे अन्वेषण pos=n,g=n,c=7,n=s
त्वर त्वर् pos=v,p=2,n=s,l=lot
देवतानाम् देवता pos=n,g=f,c=6,n=p
यथा यथा pos=i
वाच्यो वच् pos=va,g=m,c=1,n=s,f=krtya
pos=i
भवेयम् भू pos=v,p=1,n=s,l=vidhilin
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot