Original

अप्रदाता पिता वाच्यो वाच्यश्चानुपयन्पतिः ।मृते भर्तरि पुत्रश्च वाच्यो मातुररक्षिता ॥ ३५ ॥

Segmented

अप्रदाता पिता वाच्यो वाच्यः चानुपयन् मृते भर्तरि पुत्रः च वाच्यो मातुः अरक्षिता

Analysis

Word Lemma Parse
अप्रदाता अप्रदातृ pos=a,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
वाच्यो वच् pos=va,g=m,c=1,n=s,f=krtya
वाच्यः वच् pos=va,g=m,c=1,n=s,f=krtya
चानुपयन् पति pos=n,g=m,c=1,n=s
मृते मृ pos=va,g=m,c=7,n=s,f=part
भर्तरि भर्तृ pos=n,g=m,c=7,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
वाच्यो वच् pos=va,g=m,c=1,n=s,f=krtya
मातुः मातृ pos=n,g=f,c=6,n=s
अरक्षिता अरक्षितृ pos=a,g=m,c=1,n=s