Original

श्रुतं हि धर्मशास्त्रे मे पठ्यमानं द्विजातिभिः ।तथा त्वमपि कल्याणि गदतो मे वचः शृणु ॥ ३४ ॥

Segmented

श्रुतम् हि धर्म-शास्त्रे मे पठ्यमानम् द्विजातिभिः तथा त्वम् अपि कल्याणि गदतो मे वचः शृणु

Analysis

Word Lemma Parse
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
धर्म धर्म pos=n,comp=y
शास्त्रे शास्त्र pos=n,g=n,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
पठ्यमानम् पठ् pos=va,g=n,c=1,n=s,f=part
द्विजातिभिः द्विजाति pos=n,g=m,c=3,n=p
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
कल्याणि कल्याण pos=a,g=f,c=8,n=s
गदतो गद् pos=va,g=m,c=6,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot