Original

प्रार्थितः पुरुषो यश्च स निवेद्यस्त्वया मम ।विमृश्याहं प्रदास्यामि वरय त्वं यथेप्सितम् ॥ ३३ ॥

Segmented

प्रार्थितः पुरुषो यः च स निवेद्यस् त्वया मम विमृश्य अहम् प्रदास्यामि वरय त्वम् यथा ईप्सितम्

Analysis

Word Lemma Parse
प्रार्थितः प्रार्थय् pos=va,g=m,c=1,n=s,f=part
पुरुषो पुरुष pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
निवेद्यस् निविद् pos=va,g=m,c=1,n=s,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
मम मद् pos=n,g=,c=6,n=s
विमृश्य विमृश् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
प्रदास्यामि प्रदा pos=v,p=1,n=s,l=lrt
वरय वरय् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
यथा यथा pos=i
ईप्सितम् ईप्सय् pos=va,g=m,c=2,n=s,f=part