Original

राजोवाच ।पुत्रि प्रदानकालस्ते न च कश्चिद्वृणोति माम् ।स्वयमन्विच्छ भर्तारं गुणैः सदृशमात्मनः ॥ ३२ ॥

Segmented

राजा उवाच पुत्रि प्रदान-कालः ते न च कश्चिद् वृणोति माम् स्वयम् अन्विच्छ भर्तारम् गुणैः सदृशम् आत्मनः

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुत्रि पुत्री pos=n,g=f,c=8,n=s
प्रदान प्रदान pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
वृणोति वृ pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
स्वयम् स्वयम् pos=i
अन्विच्छ अन्विष् pos=v,p=2,n=s,l=lot
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
गुणैः गुण pos=n,g=m,c=3,n=p
सदृशम् सदृश pos=a,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s