Original

यौवनस्थां तु तां दृष्ट्वा स्वां सुतां देवरूपिणीम् ।अयाच्यमानां च वरैर्नृपतिर्दुःखितोऽभवत् ॥ ३१ ॥

Segmented

यौवन-स्थाम् तु ताम् दृष्ट्वा स्वाम् सुताम् देव-रूपिणीम् अयाच्यमानाम् च वरैः नृपतिः दुःखितो ऽभवत्

Analysis

Word Lemma Parse
यौवन यौवन pos=n,comp=y
स्थाम् स्थ pos=a,g=f,c=2,n=s
तु तु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
स्वाम् स्व pos=a,g=f,c=2,n=s
सुताम् सुता pos=n,g=f,c=2,n=s
देव देव pos=n,comp=y
रूपिणीम् रूपिन् pos=a,g=f,c=2,n=s
अयाच्यमानाम् अयाच्यमान pos=a,g=f,c=2,n=s
pos=i
वरैः वर pos=n,g=m,c=3,n=p
नृपतिः नृपति pos=n,g=m,c=1,n=s
दुःखितो दुःखित pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan