Original

साभिवाद्य पितुः पादौ शेषाः पूर्वं निवेद्य च ।कृताञ्जलिर्वरारोहा नृपतेः पार्श्वतः स्थिता ॥ ३० ॥

Segmented

सा अभिवाद्य पितुः पादौ शेषाः पूर्वम् निवेद्य च कृताञ्जलिः वर-आरोहा नृपतेः पार्श्वतः स्थिता

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अभिवाद्य अभिवादय् pos=vi
पितुः पितृ pos=n,g=m,c=6,n=s
पादौ पाद pos=n,g=m,c=2,n=d
शेषाः शेष pos=n,g=m,c=1,n=p
पूर्वम् पूर्वम् pos=i
निवेद्य निवेदय् pos=vi
pos=i
कृताञ्जलिः कृताञ्जलि pos=a,g=f,c=1,n=s
वर वर pos=a,comp=y
आरोहा आरोह pos=n,g=f,c=1,n=s
नृपतेः नृपति pos=n,g=m,c=6,n=s
पार्श्वतः पार्श्वतस् pos=i
स्थिता स्था pos=va,g=f,c=1,n=s,f=part