Original

अस्ति सीमन्तिनी काचिद्दृष्टपूर्वाथ वा श्रुता ।पतिव्रता महाभागा यथेयं द्रुपदात्मजा ॥ ३ ॥

Segmented

अस्ति सीमन्तिनी काचिद् दृष्ट-पूर्वा अथ वा श्रुता पतिव्रता महाभागा यथा इयम् द्रुपद-आत्मजा

Analysis

Word Lemma Parse
अस्ति अस् pos=v,p=3,n=s,l=lat
सीमन्तिनी सीमन्तिनी pos=n,g=f,c=1,n=s
काचिद् कश्चित् pos=n,g=f,c=1,n=s
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वा पूर्व pos=n,g=f,c=1,n=s
अथ अथ pos=i
वा वा pos=i
श्रुता श्रु pos=va,g=f,c=1,n=s,f=part
पतिव्रता पतिव्रता pos=n,g=f,c=1,n=s
महाभागा महाभाग pos=a,g=f,c=1,n=s
यथा यथा pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
द्रुपद द्रुपद pos=n,comp=y
आत्मजा आत्मजा pos=n,g=f,c=1,n=s