Original

अथोपोष्य शिरःस्नाता दैवतान्यभिगम्य सा ।हुत्वाग्निं विधिवद्विप्रान्वाचयामास पर्वणि ॥ २८ ॥

Segmented

अथ उपोष्य शिरः-स्नाता दैवतानि अभिगम्य सा हुत्वा अग्निम् विधिवद् विप्रान् वाचयामास पर्वणि

Analysis

Word Lemma Parse
अथ अथ pos=i
उपोष्य उपवस् pos=vi
शिरः शिरस् pos=n,comp=y
स्नाता स्ना pos=va,g=f,c=1,n=s,f=part
दैवतानि दैवत pos=n,g=n,c=2,n=p
अभिगम्य अभिगम् pos=vi
सा तद् pos=n,g=f,c=1,n=s
हुत्वा हु pos=vi
अग्निम् अग्नि pos=n,g=m,c=2,n=s
विधिवद् विधिवत् pos=i
विप्रान् विप्र pos=n,g=m,c=2,n=p
वाचयामास वाचय् pos=v,p=3,n=s,l=lit
पर्वणि पर्वन् pos=n,g=n,c=7,n=s