Original

तां तु पद्मपलाशाक्षीं ज्वलन्तीमिव तेजसा ।न कश्चिद्वरयामास तेजसा प्रतिवारितः ॥ २७ ॥

Segmented

ताम् तु पद्म-पलाश-अक्षीम् ज्वलन्तीम् इव तेजसा न कश्चिद् वरयामास तेजसा प्रतिवारितः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
तु तु pos=i
पद्म पद्म pos=n,comp=y
पलाश पलाश pos=n,comp=y
अक्षीम् अक्ष pos=a,g=f,c=2,n=s
ज्वलन्तीम् ज्वल् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
वरयामास वरय् pos=v,p=3,n=s,l=lit
तेजसा तेजस् pos=n,g=n,c=3,n=s
प्रतिवारितः प्रतिवारय् pos=va,g=m,c=1,n=s,f=part