Original

तां सुमध्यां पृथुश्रोणीं प्रतिमां काञ्चनीमिव ।प्राप्तेयं देवकन्येति दृष्ट्वा संमेनिरे जनाः ॥ २६ ॥

Segmented

ताम् सुमध्याम् पृथु-श्रोणीम् प्रतिमाम् काञ्चनीम् इव प्राप्ता इयम् देवकन्या इति दृष्ट्वा संमेनिरे जनाः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
सुमध्याम् सुमध्य pos=a,g=f,c=2,n=s
पृथु पृथु pos=a,comp=y
श्रोणीम् श्रोणी pos=n,g=f,c=2,n=s
प्रतिमाम् प्रतिमा pos=n,g=f,c=2,n=s
काञ्चनीम् काञ्चन pos=a,g=f,c=2,n=s
इव इव pos=i
प्राप्ता प्राप् pos=va,g=f,c=1,n=s,f=part
इयम् इदम् pos=n,g=f,c=1,n=s
देवकन्या देवकन्या pos=n,g=f,c=1,n=s
इति इति pos=i
दृष्ट्वा दृश् pos=vi
संमेनिरे सम्मन् pos=v,p=3,n=p,l=lit
जनाः जन pos=n,g=m,c=1,n=p