Original

सा विग्रहवतीव श्रीर्व्यवर्धत नृपात्मजा ।कालेन चापि सा कन्या यौवनस्था बभूव ह ॥ २५ ॥

Segmented

सा विग्रहवती इव श्रीः व्यवर्धत नृप-आत्मजा कालेन च अपि सा कन्या यौवन-स्था बभूव ह

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
विग्रहवती विग्रहवत् pos=a,g=f,c=1,n=s
इव इव pos=i
श्रीः श्री pos=n,g=f,c=1,n=s
व्यवर्धत विवृध् pos=v,p=3,n=s,l=lan
नृप नृप pos=n,comp=y
आत्मजा आत्मजा pos=n,g=f,c=1,n=s
कालेन काल pos=n,g=m,c=3,n=s
pos=i
अपि अपि pos=i
सा तद् pos=n,g=f,c=1,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
यौवन यौवन pos=n,comp=y
स्था स्थ pos=a,g=f,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
pos=i