Original

सावित्र्या प्रीतया दत्ता सावित्र्या हुतया ह्यपि ।सावित्रीत्येव नामास्याश्चक्रुर्विप्रास्तथा पिता ॥ २४ ॥

Segmented

सावित्र्या प्रीतया दत्ता सावित्र्या हुतया हि अपि सावित्री इति एव नाम अस्याः चक्रुः विप्राः तथा पिता

Analysis

Word Lemma Parse
सावित्र्या सावित्री pos=n,g=f,c=3,n=s
प्रीतया प्री pos=va,g=f,c=3,n=s,f=part
दत्ता दा pos=va,g=f,c=1,n=s,f=part
सावित्र्या सावित्री pos=n,g=f,c=3,n=s
हुतया हु pos=va,g=f,c=3,n=s,f=part
हि हि pos=i
अपि अपि pos=i
सावित्री सावित्री pos=n,g=f,c=1,n=s
इति इति pos=i
एव एव pos=i
नाम नामन् pos=n,g=n,c=2,n=s
अस्याः इदम् pos=n,g=f,c=6,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
विप्राः विप्र pos=n,g=m,c=1,n=p
तथा तथा pos=i
पिता पितृ pos=n,g=m,c=1,n=s