Original

प्राप्ते काले तु सुषुवे कन्यां राजीवलोचनाम् ।क्रियाश्च तस्या मुदितश्चक्रे स नृपतिस्तदा ॥ २३ ॥

Segmented

प्राप्ते काले तु सुषुवे कन्याम् राजीव-लोचनाम् क्रियाः च तस्या मुदितः चक्रे स नृपतिस् तदा

Analysis

Word Lemma Parse
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
सुषुवे सू pos=v,p=3,n=s,l=lit
कन्याम् कन्या pos=n,g=f,c=2,n=s
राजीव राजीव pos=n,comp=y
लोचनाम् लोचन pos=n,g=f,c=2,n=s
क्रियाः क्रिया pos=n,g=f,c=2,n=p
pos=i
तस्या तद् pos=n,g=f,c=6,n=s
मुदितः मुद् pos=va,g=m,c=1,n=s,f=part
चक्रे कृ pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
नृपतिस् नृपति pos=n,g=m,c=1,n=s
तदा तदा pos=i