Original

राजपुत्र्यां तु गर्भः स मालव्यां भरतर्षभ ।व्यवर्धत यथा शुक्ले तारापतिरिवाम्बरे ॥ २२ ॥

Segmented

राज-पुत्र्याम् तु गर्भः स मालव्याम् भरत-ऋषभ व्यवर्धत यथा शुक्ले तारापतिः इव अम्बरे

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
पुत्र्याम् पुत्री pos=n,g=f,c=7,n=s
तु तु pos=i
गर्भः गर्भ pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मालव्याम् मालवी pos=n,g=f,c=7,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
व्यवर्धत विवृध् pos=v,p=3,n=s,l=lan
यथा यथा pos=i
शुक्ले शुक्ल pos=a,g=n,c=7,n=s
तारापतिः तारापति pos=n,g=m,c=1,n=s
इव इव pos=i
अम्बरे अम्बर pos=n,g=n,c=7,n=s