Original

कस्मिंश्चित्तु गते काले स राजा नियतव्रतः ।ज्येष्ठायां धर्मचारिण्यां महिष्यां गर्भमादधे ॥ २१ ॥

Segmented

कस्मिंश्चित् तु गते काले स राजा नियमित-व्रतः ज्येष्ठायाम् धर्म-चारिन् महिष्याम् गर्भम् आदधे

Analysis

Word Lemma Parse
कस्मिंश्चित् कश्चित् pos=n,g=m,c=7,n=s
तु तु pos=i
गते गम् pos=va,g=m,c=7,n=s,f=part
काले काल pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
नियमित नियम् pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s
ज्येष्ठायाम् ज्येष्ठ pos=a,g=f,c=7,n=s
धर्म धर्म pos=n,comp=y
चारिन् चारिन् pos=a,g=f,c=7,n=s
महिष्याम् महिषी pos=n,g=f,c=7,n=s
गर्भम् गर्भ pos=n,g=m,c=2,n=s
आदधे आधा pos=v,p=3,n=s,l=lit