Original

अन्तर्हितायां सावित्र्यां जगाम स्वगृहं नृपः ।स्वराज्ये चावसत्प्रीतः प्रजा धर्मेण पालयन् ॥ २० ॥

Segmented

अन्तर्हितायाम् सावित्र्याम् जगाम स्व-गृहम् नृपः स्व-राज्ये च अवसत् प्रीतः प्रजा धर्मेण पालयन्

Analysis

Word Lemma Parse
अन्तर्हितायाम् अन्तर्धा pos=va,g=f,c=7,n=s,f=part
सावित्र्याम् सावित्री pos=n,g=f,c=7,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
स्व स्व pos=a,comp=y
गृहम् गृह pos=n,g=n,c=2,n=s
नृपः नृप pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
राज्ये राज्य pos=n,g=n,c=7,n=s
pos=i
अवसत् वस् pos=v,p=3,n=s,l=lan
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
प्रजा प्रजा pos=n,g=f,c=2,n=p
धर्मेण धर्म pos=n,g=m,c=3,n=s
पालयन् पालय् pos=va,g=m,c=1,n=s,f=part