Original

द्यूते दुरात्मभिः क्लिष्टाः कृष्णया तारिता वयम् ।जयद्रथेन च पुनर्वनादपहृता बलात् ॥ २ ॥

Segmented

द्यूते दुरात्मभिः क्लिष्टाः कृष्णया तारिता वयम् जयद्रथेन च पुनः वनाद् अपहृता बलात्

Analysis

Word Lemma Parse
द्यूते द्यूत pos=n,g=n,c=7,n=s
दुरात्मभिः दुरात्मन् pos=a,g=m,c=3,n=p
क्लिष्टाः क्लिश् pos=va,g=m,c=1,n=p,f=part
कृष्णया कृष्णा pos=n,g=f,c=3,n=s
तारिता तारय् pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p
जयद्रथेन जयद्रथ pos=n,g=m,c=3,n=s
pos=i
पुनः पुनर् pos=i
वनाद् वन pos=n,g=n,c=5,n=s
अपहृता अपहृ pos=va,g=f,c=1,n=s,f=part
बलात् बल pos=n,g=n,c=5,n=s