Original

मार्कण्डेय उवाच ।स तथेति प्रतिज्ञाय सावित्र्या वचनं नृपः ।प्रसादयामास पुनः क्षिप्रमेवं भवेदिति ॥ १९ ॥

Segmented

मार्कण्डेय उवाच स तथा इति प्रतिज्ञाय सावित्र्या वचनम् नृपः प्रसादयामास पुनः क्षिप्रम् एवम् भवेद् इति

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
इति इति pos=i
प्रतिज्ञाय प्रतिज्ञा pos=vi
सावित्र्या सावित्री pos=n,g=f,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
नृपः नृप pos=n,g=m,c=1,n=s
प्रसादयामास प्रसादय् pos=v,p=1,n=s,l=lit
पुनः पुनर् pos=i
क्षिप्रम् क्षिप्रम् pos=i
एवम् एवम् pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i