Original

उत्तरं च न ते किंचिद्व्याहर्तव्यं कथंचन ।पितामहनिसर्गेण तुष्टा ह्येतद्ब्रवीमि ते ॥ १८ ॥

Segmented

उत्तरम् च न ते किंचिद् व्याहर्तव्यम् कथंचन पितामह-निसर्गेन तुष्टा हि एतत् ब्रवीमि ते

Analysis

Word Lemma Parse
उत्तरम् उत्तर pos=n,g=n,c=1,n=s
pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
व्याहर्तव्यम् व्याहृ pos=va,g=n,c=1,n=s,f=krtya
कथंचन कथंचन pos=i
पितामह पितामह pos=n,comp=y
निसर्गेन निसर्ग pos=n,g=m,c=3,n=s
तुष्टा तुष् pos=va,g=f,c=1,n=s,f=part
हि हि pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s