Original

प्रसादाच्चैव तस्मात्ते स्वयंभुविहिताद्भुवि ।कन्या तेजस्विनी सौम्य क्षिप्रमेव भविष्यति ॥ १७ ॥

Segmented

प्रसादात् च एव तस्मात् ते स्वयंभू-विहितात् भुवि कन्या तेजस्विनी सौम्य क्षिप्रम् एव भविष्यति

Analysis

Word Lemma Parse
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
pos=i
एव एव pos=i
तस्मात् तद् pos=n,g=n,c=5,n=s
ते त्वद् pos=n,g=,c=6,n=s
स्वयंभू स्वयम्भु pos=n,comp=y
विहितात् विधा pos=va,g=m,c=5,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
तेजस्विनी तेजस्विन् pos=a,g=f,c=1,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
क्षिप्रम् क्षिप्रम् pos=i
एव एव pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt