Original

सावित्र्युवाच ।पूर्वमेव मया राजन्नभिप्रायमिमं तव ।ज्ञात्वा पुत्रार्थमुक्तो वै तव हेतोः पितामहः ॥ १६ ॥

Segmented

सावित्री उवाच पूर्वम् एव मया राजन्न् अभिप्रायम् इमम् तव ज्ञात्वा पुत्र-अर्थम् उक्तो वै तव हेतोः पितामहः

Analysis

Word Lemma Parse
सावित्री सावित्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पूर्वम् पूर्वम् pos=i
एव एव pos=i
मया मद् pos=n,g=,c=3,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अभिप्रायम् अभिप्राय pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
ज्ञात्वा ज्ञा pos=vi
पुत्र पुत्र pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
तव त्वद् pos=n,g=,c=6,n=s
हेतोः हेतु pos=n,g=m,c=5,n=s
पितामहः पितामह pos=n,g=m,c=1,n=s