Original

तुष्टासि यदि मे देवि काममेतं वृणोम्यहम् ।संतानं हि परो धर्म इत्याहुर्मां द्विजातयः ॥ १५ ॥

Segmented

तुष्टा असि यदि मे देवि कामम् एतम् वृणोमि अहम् संतानम् हि परो धर्म इति आहुः माम् द्विजातयः

Analysis

Word Lemma Parse
तुष्टा तुष् pos=va,g=f,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
यदि यदि pos=i
मे मद् pos=n,g=,c=6,n=s
देवि देवी pos=n,g=f,c=8,n=s
कामम् काम pos=n,g=m,c=2,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
वृणोमि वृ pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
संतानम् संतान pos=n,g=n,c=1,n=s
हि हि pos=i
परो पर pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
माम् मद् pos=n,g=,c=2,n=s
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p