Original

अश्वपतिरुवाच ।अपत्यार्थः समारम्भः कृतो धर्मेप्सया मया ।पुत्रा मे बहवो देवि भवेयुः कुलभावनाः ॥ १४ ॥

Segmented

अश्वपतिः उवाच अपत्य-अर्थः समारम्भः कृतो धर्म-ईप्सया मया पुत्रा मे बहवो देवि भवेयुः कुल-भावनाः

Analysis

Word Lemma Parse
अश्वपतिः अश्वपति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अपत्य अपत्य pos=n,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
समारम्भः समारम्भ pos=n,g=m,c=1,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
ईप्सया ईप्सा pos=n,g=f,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
बहवो बहु pos=a,g=m,c=1,n=p
देवि देवी pos=n,g=f,c=8,n=s
भवेयुः भू pos=v,p=3,n=p,l=vidhilin
कुल कुल pos=n,comp=y
भावनाः भावन pos=a,g=m,c=1,n=p