Original

अग्निहोत्रात्समुत्थाय हर्षेण महतान्विता ।उवाच चैनं वरदा वचनं पार्थिवं तदा ॥ ११ ॥

Segmented

अग्निहोत्रात् समुत्थाय हर्षेण महता अन्विता उवाच च एनम् वर-दा वचनम् पार्थिवम् तदा

Analysis

Word Lemma Parse
अग्निहोत्रात् अग्निहोत्र pos=n,g=n,c=5,n=s
समुत्थाय समुत्था pos=vi
हर्षेण हर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
अन्विता अन्वित pos=a,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
वर वर pos=n,comp=y
दा pos=a,g=f,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s
तदा तदा pos=i