Original

एतेन नियमेनासीद्वर्षाण्यष्टादशैव तु ।पूर्णे त्वष्टादशे वर्षे सावित्री तुष्टिमभ्यगात् ।स्वरूपिणी तदा राजन्दर्शयामास तं नृपम् ॥ १० ॥

Segmented

एतेन नियमेन आसीत् वर्षाणि अष्टादशन् एव तु पूर्णे तु अष्टादशे वर्षे सावित्री तुष्टिम् अभ्यगात् स्व-रूपिणी तदा राजन् दर्शयामास तम् नृपम्

Analysis

Word Lemma Parse
एतेन एतद् pos=n,g=m,c=3,n=s
नियमेन नियम pos=n,g=m,c=3,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
अष्टादशन् अष्टादशन् pos=a,g=n,c=2,n=s
एव एव pos=i
तु तु pos=i
पूर्णे पूर्ण pos=a,g=m,c=7,n=s
तु तु pos=i
अष्टादशे अष्टादश pos=a,g=m,c=7,n=s
वर्षे वर्ष pos=n,g=m,c=7,n=s
सावित्री सावित्री pos=n,g=f,c=1,n=s
तुष्टिम् तुष्टि pos=n,g=f,c=2,n=s
अभ्यगात् अभिगा pos=v,p=3,n=s,l=lun
स्व स्व pos=a,comp=y
रूपिणी रूपिन् pos=a,g=f,c=1,n=s
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s