Original

युधिष्ठिर उवाच ।नात्मानमनुशोचामि नेमान्भ्रातॄन्महामुने ।हरणं चापि राज्यस्य यथेमां द्रुपदात्मजाम् ॥ १ ॥

Segmented

युधिष्ठिर उवाच न आत्मानम् अनुशोचामि न इमान् भ्रातॄन् महा-मुने हरणम् च अपि राज्यस्य यथा इमाम् द्रुपद-आत्मजाम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अनुशोचामि अनुशुच् pos=v,p=1,n=s,l=lat
pos=i
इमान् इदम् pos=n,g=m,c=2,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s
हरणम् हरण pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
राज्यस्य राज्य pos=n,g=n,c=6,n=s
यथा यथा pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
द्रुपद द्रुपद pos=n,comp=y
आत्मजाम् आत्मजा pos=n,g=f,c=2,n=s